Declension table of ?troṭitavat

Deva

MasculineSingularDualPlural
Nominativetroṭitavān troṭitavantau troṭitavantaḥ
Vocativetroṭitavan troṭitavantau troṭitavantaḥ
Accusativetroṭitavantam troṭitavantau troṭitavataḥ
Instrumentaltroṭitavatā troṭitavadbhyām troṭitavadbhiḥ
Dativetroṭitavate troṭitavadbhyām troṭitavadbhyaḥ
Ablativetroṭitavataḥ troṭitavadbhyām troṭitavadbhyaḥ
Genitivetroṭitavataḥ troṭitavatoḥ troṭitavatām
Locativetroṭitavati troṭitavatoḥ troṭitavatsu

Compound troṭitavat -

Adverb -troṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria