Declension table of ?truṭitavat

Deva

MasculineSingularDualPlural
Nominativetruṭitavān truṭitavantau truṭitavantaḥ
Vocativetruṭitavan truṭitavantau truṭitavantaḥ
Accusativetruṭitavantam truṭitavantau truṭitavataḥ
Instrumentaltruṭitavatā truṭitavadbhyām truṭitavadbhiḥ
Dativetruṭitavate truṭitavadbhyām truṭitavadbhyaḥ
Ablativetruṭitavataḥ truṭitavadbhyām truṭitavadbhyaḥ
Genitivetruṭitavataḥ truṭitavatoḥ truṭitavatām
Locativetruṭitavati truṭitavatoḥ truṭitavatsu

Compound truṭitavat -

Adverb -truṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria