Conjugation tables of ?skumbh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstskubhnomi skubhnuvaḥ skubhnumaḥ
Secondskubhnoṣi skubhnuthaḥ skubhnutha
Thirdskubhnoti skubhnutaḥ skubhnuvanti


MiddleSingularDualPlural
Firstskubhnuve skubhnuvahe skubhnumahe
Secondskubhnuṣe skubhnuvāthe skubhnudhve
Thirdskubhnute skubhnuvāte skubhnuvate


PassiveSingularDualPlural
Firstskumbhye skumbhyāvahe skumbhyāmahe
Secondskumbhyase skumbhyethe skumbhyadhve
Thirdskumbhyate skumbhyete skumbhyante


Imperfect

ActiveSingularDualPlural
Firstaskubhnavam askubhnuva askubhnuma
Secondaskubhnoḥ askubhnutam askubhnuta
Thirdaskubhnot askubhnutām askubhnuvan


MiddleSingularDualPlural
Firstaskubhnuvi askubhnuvahi askubhnumahi
Secondaskubhnuthāḥ askubhnuvāthām askubhnudhvam
Thirdaskubhnuta askubhnuvātām askubhnuvata


PassiveSingularDualPlural
Firstaskumbhye askumbhyāvahi askumbhyāmahi
Secondaskumbhyathāḥ askumbhyethām askumbhyadhvam
Thirdaskumbhyata askumbhyetām askumbhyanta


Optative

ActiveSingularDualPlural
Firstskubhnuyām skubhnuyāva skubhnuyāma
Secondskubhnuyāḥ skubhnuyātam skubhnuyāta
Thirdskubhnuyāt skubhnuyātām skubhnuyuḥ


MiddleSingularDualPlural
Firstskubhnuvīya skubhnuvīvahi skubhnuvīmahi
Secondskubhnuvīthāḥ skubhnuvīyāthām skubhnuvīdhvam
Thirdskubhnuvīta skubhnuvīyātām skubhnuvīran


PassiveSingularDualPlural
Firstskumbhyeya skumbhyevahi skumbhyemahi
Secondskumbhyethāḥ skumbhyeyāthām skumbhyedhvam
Thirdskumbhyeta skumbhyeyātām skumbhyeran


Imperative

ActiveSingularDualPlural
Firstskubhnavāni skubhnavāva skubhnavāma
Secondskubhnuhi skubhnutam skubhnuta
Thirdskubhnotu skubhnutām skubhnuvantu


MiddleSingularDualPlural
Firstskubhnavai skubhnavāvahai skubhnavāmahai
Secondskubhnuṣva skubhnuvāthām skubhnudhvam
Thirdskubhnutām skubhnuvātām skubhnuvatām


PassiveSingularDualPlural
Firstskumbhyai skumbhyāvahai skumbhyāmahai
Secondskumbhyasva skumbhyethām skumbhyadhvam
Thirdskumbhyatām skumbhyetām skumbhyantām


Future

ActiveSingularDualPlural
Firstskumbhiṣyāmi skumbhiṣyāvaḥ skumbhiṣyāmaḥ
Secondskumbhiṣyasi skumbhiṣyathaḥ skumbhiṣyatha
Thirdskumbhiṣyati skumbhiṣyataḥ skumbhiṣyanti


MiddleSingularDualPlural
Firstskumbhiṣye skumbhiṣyāvahe skumbhiṣyāmahe
Secondskumbhiṣyase skumbhiṣyethe skumbhiṣyadhve
Thirdskumbhiṣyate skumbhiṣyete skumbhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstskumbhitāsmi skumbhitāsvaḥ skumbhitāsmaḥ
Secondskumbhitāsi skumbhitāsthaḥ skumbhitāstha
Thirdskumbhitā skumbhitārau skumbhitāraḥ


Perfect

ActiveSingularDualPlural
Firstcuṣkumbha cuṣkumbhiva cuṣkumbhima
Secondcuṣkumbhitha cuṣkumbhathuḥ cuṣkumbha
Thirdcuṣkumbha cuṣkumbhatuḥ cuṣkumbhuḥ


MiddleSingularDualPlural
Firstcuṣkumbhe cuṣkumbhivahe cuṣkumbhimahe
Secondcuṣkumbhiṣe cuṣkumbhāthe cuṣkumbhidhve
Thirdcuṣkumbhe cuṣkumbhāte cuṣkumbhire


Benedictive

ActiveSingularDualPlural
Firstskumbhyāsam skumbhyāsva skumbhyāsma
Secondskumbhyāḥ skumbhyāstam skumbhyāsta
Thirdskumbhyāt skumbhyāstām skumbhyāsuḥ

Participles

Past Passive Participle
skumbhita m. n. skumbhitā f.

Past Active Participle
skumbhitavat m. n. skumbhitavatī f.

Present Active Participle
skubhnuvat m. n. skubhnuvatī f.

Present Middle Participle
skubhnvāna m. n. skubhnvānā f.

Present Passive Participle
skumbhyamāna m. n. skumbhyamānā f.

Future Active Participle
skumbhiṣyat m. n. skumbhiṣyantī f.

Future Middle Participle
skumbhiṣyamāṇa m. n. skumbhiṣyamāṇā f.

Future Passive Participle
skumbhitavya m. n. skumbhitavyā f.

Future Passive Participle
skumbhya m. n. skumbhyā f.

Future Passive Participle
skumbhanīya m. n. skumbhanīyā f.

Perfect Active Participle
cuṣkumbhvas m. n. cuṣkumbhuṣī f.

Perfect Middle Participle
cuṣkumbhāṇa m. n. cuṣkumbhāṇā f.

Indeclinable forms

Infinitive
skumbhitum

Absolutive
skumbhitvā

Absolutive
-skumbhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria