तिङन्तावली ?स्कुम्भ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्कुभ्नोति स्कुभ्नुतः स्कुभ्नुवन्ति
मध्यमस्कुभ्नोषि स्कुभ्नुथः स्कुभ्नुथ
उत्तमस्कुभ्नोमि स्कुभ्नुवः स्कुभ्नुमः


आत्मनेपदेएकद्विबहु
प्रथमस्कुभ्नुते स्कुभ्नुवाते स्कुभ्नुवते
मध्यमस्कुभ्नुषे स्कुभ्नुवाथे स्कुभ्नुध्वे
उत्तमस्कुभ्नुवे स्कुभ्नुवहे स्कुभ्नुमहे


कर्मणिएकद्विबहु
प्रथमस्कुम्भ्यते स्कुम्भ्येते स्कुम्भ्यन्ते
मध्यमस्कुम्भ्यसे स्कुम्भ्येथे स्कुम्भ्यध्वे
उत्तमस्कुम्भ्ये स्कुम्भ्यावहे स्कुम्भ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्कुभ्नोत् अस्कुभ्नुताम् अस्कुभ्नुवन्
मध्यमअस्कुभ्नोः अस्कुभ्नुतम् अस्कुभ्नुत
उत्तमअस्कुभ्नवम् अस्कुभ्नुव अस्कुभ्नुम


आत्मनेपदेएकद्विबहु
प्रथमअस्कुभ्नुत अस्कुभ्नुवाताम् अस्कुभ्नुवत
मध्यमअस्कुभ्नुथाः अस्कुभ्नुवाथाम् अस्कुभ्नुध्वम्
उत्तमअस्कुभ्नुवि अस्कुभ्नुवहि अस्कुभ्नुमहि


कर्मणिएकद्विबहु
प्रथमअस्कुम्भ्यत अस्कुम्भ्येताम् अस्कुम्भ्यन्त
मध्यमअस्कुम्भ्यथाः अस्कुम्भ्येथाम् अस्कुम्भ्यध्वम्
उत्तमअस्कुम्भ्ये अस्कुम्भ्यावहि अस्कुम्भ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्कुभ्नुयात् स्कुभ्नुयाताम् स्कुभ्नुयुः
मध्यमस्कुभ्नुयाः स्कुभ्नुयातम् स्कुभ्नुयात
उत्तमस्कुभ्नुयाम् स्कुभ्नुयाव स्कुभ्नुयाम


आत्मनेपदेएकद्विबहु
प्रथमस्कुभ्नुवीत स्कुभ्नुवीयाताम् स्कुभ्नुवीरन्
मध्यमस्कुभ्नुवीथाः स्कुभ्नुवीयाथाम् स्कुभ्नुवीध्वम्
उत्तमस्कुभ्नुवीय स्कुभ्नुवीवहि स्कुभ्नुवीमहि


कर्मणिएकद्विबहु
प्रथमस्कुम्भ्येत स्कुम्भ्येयाताम् स्कुम्भ्येरन्
मध्यमस्कुम्भ्येथाः स्कुम्भ्येयाथाम् स्कुम्भ्येध्वम्
उत्तमस्कुम्भ्येय स्कुम्भ्येवहि स्कुम्भ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्कुभ्नोतु स्कुभ्नुताम् स्कुभ्नुवन्तु
मध्यमस्कुभ्नुहि स्कुभ्नुतम् स्कुभ्नुत
उत्तमस्कुभ्नवानि स्कुभ्नवाव स्कुभ्नवाम


आत्मनेपदेएकद्विबहु
प्रथमस्कुभ्नुताम् स्कुभ्नुवाताम् स्कुभ्नुवताम्
मध्यमस्कुभ्नुष्व स्कुभ्नुवाथाम् स्कुभ्नुध्वम्
उत्तमस्कुभ्नवै स्कुभ्नवावहै स्कुभ्नवामहै


कर्मणिएकद्विबहु
प्रथमस्कुम्भ्यताम् स्कुम्भ्येताम् स्कुम्भ्यन्ताम्
मध्यमस्कुम्भ्यस्व स्कुम्भ्येथाम् स्कुम्भ्यध्वम्
उत्तमस्कुम्भ्यै स्कुम्भ्यावहै स्कुम्भ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्कुम्भिष्यति स्कुम्भिष्यतः स्कुम्भिष्यन्ति
मध्यमस्कुम्भिष्यसि स्कुम्भिष्यथः स्कुम्भिष्यथ
उत्तमस्कुम्भिष्यामि स्कुम्भिष्यावः स्कुम्भिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्कुम्भिष्यते स्कुम्भिष्येते स्कुम्भिष्यन्ते
मध्यमस्कुम्भिष्यसे स्कुम्भिष्येथे स्कुम्भिष्यध्वे
उत्तमस्कुम्भिष्ये स्कुम्भिष्यावहे स्कुम्भिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्कुम्भिता स्कुम्भितारौ स्कुम्भितारः
मध्यमस्कुम्भितासि स्कुम्भितास्थः स्कुम्भितास्थ
उत्तमस्कुम्भितास्मि स्कुम्भितास्वः स्कुम्भितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुष्कुम्भ चुष्कुम्भतुः चुष्कुम्भुः
मध्यमचुष्कुम्भिथ चुष्कुम्भथुः चुष्कुम्भ
उत्तमचुष्कुम्भ चुष्कुम्भिव चुष्कुम्भिम


आत्मनेपदेएकद्विबहु
प्रथमचुष्कुम्भे चुष्कुम्भाते चुष्कुम्भिरे
मध्यमचुष्कुम्भिषे चुष्कुम्भाथे चुष्कुम्भिध्वे
उत्तमचुष्कुम्भे चुष्कुम्भिवहे चुष्कुम्भिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्कुम्भ्यात् स्कुम्भ्यास्ताम् स्कुम्भ्यासुः
मध्यमस्कुम्भ्याः स्कुम्भ्यास्तम् स्कुम्भ्यास्त
उत्तमस्कुम्भ्यासम् स्कुम्भ्यास्व स्कुम्भ्यास्म

कृदन्त

क्त
स्कुम्भित m. n. स्कुम्भिता f.

क्तवतु
स्कुम्भितवत् m. n. स्कुम्भितवती f.

शतृ
स्कुभ्नुवत् m. n. स्कुभ्नुवती f.

शानच्
स्कुभ्न्वान m. n. स्कुभ्न्वाना f.

शानच् कर्मणि
स्कुम्भ्यमान m. n. स्कुम्भ्यमाना f.

लुडादेश पर
स्कुम्भिष्यत् m. n. स्कुम्भिष्यन्ती f.

लुडादेश आत्म
स्कुम्भिष्यमाण m. n. स्कुम्भिष्यमाणा f.

तव्य
स्कुम्भितव्य m. n. स्कुम्भितव्या f.

यत्
स्कुम्भ्य m. n. स्कुम्भ्या f.

अनीयर्
स्कुम्भनीय m. n. स्कुम्भनीया f.

लिडादेश पर
चुष्कुम्भ्वस् m. n. चुष्कुम्भुषी f.

लिडादेश आत्म
चुष्कुम्भाण m. n. चुष्कुम्भाणा f.

अव्यय

तुमुन्
स्कुम्भितुम्

क्त्वा
स्कुम्भित्वा

ल्यप्
॰स्कुम्भ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria