Declension table of ?skumbhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeskumbhiṣyantī skumbhiṣyantyau skumbhiṣyantyaḥ
Vocativeskumbhiṣyanti skumbhiṣyantyau skumbhiṣyantyaḥ
Accusativeskumbhiṣyantīm skumbhiṣyantyau skumbhiṣyantīḥ
Instrumentalskumbhiṣyantyā skumbhiṣyantībhyām skumbhiṣyantībhiḥ
Dativeskumbhiṣyantyai skumbhiṣyantībhyām skumbhiṣyantībhyaḥ
Ablativeskumbhiṣyantyāḥ skumbhiṣyantībhyām skumbhiṣyantībhyaḥ
Genitiveskumbhiṣyantyāḥ skumbhiṣyantyoḥ skumbhiṣyantīnām
Locativeskumbhiṣyantyām skumbhiṣyantyoḥ skumbhiṣyantīṣu

Compound skumbhiṣyanti - skumbhiṣyantī -

Adverb -skumbhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria