Declension table of ?skumbhitavat

Deva

MasculineSingularDualPlural
Nominativeskumbhitavān skumbhitavantau skumbhitavantaḥ
Vocativeskumbhitavan skumbhitavantau skumbhitavantaḥ
Accusativeskumbhitavantam skumbhitavantau skumbhitavataḥ
Instrumentalskumbhitavatā skumbhitavadbhyām skumbhitavadbhiḥ
Dativeskumbhitavate skumbhitavadbhyām skumbhitavadbhyaḥ
Ablativeskumbhitavataḥ skumbhitavadbhyām skumbhitavadbhyaḥ
Genitiveskumbhitavataḥ skumbhitavatoḥ skumbhitavatām
Locativeskumbhitavati skumbhitavatoḥ skumbhitavatsu

Compound skumbhitavat -

Adverb -skumbhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria