Declension table of ?skumbhiṣyat

Deva

MasculineSingularDualPlural
Nominativeskumbhiṣyan skumbhiṣyantau skumbhiṣyantaḥ
Vocativeskumbhiṣyan skumbhiṣyantau skumbhiṣyantaḥ
Accusativeskumbhiṣyantam skumbhiṣyantau skumbhiṣyataḥ
Instrumentalskumbhiṣyatā skumbhiṣyadbhyām skumbhiṣyadbhiḥ
Dativeskumbhiṣyate skumbhiṣyadbhyām skumbhiṣyadbhyaḥ
Ablativeskumbhiṣyataḥ skumbhiṣyadbhyām skumbhiṣyadbhyaḥ
Genitiveskumbhiṣyataḥ skumbhiṣyatoḥ skumbhiṣyatām
Locativeskumbhiṣyati skumbhiṣyatoḥ skumbhiṣyatsu

Compound skumbhiṣyat -

Adverb -skumbhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria