Declension table of ?skumbhyamāna

Deva

MasculineSingularDualPlural
Nominativeskumbhyamānaḥ skumbhyamānau skumbhyamānāḥ
Vocativeskumbhyamāna skumbhyamānau skumbhyamānāḥ
Accusativeskumbhyamānam skumbhyamānau skumbhyamānān
Instrumentalskumbhyamānena skumbhyamānābhyām skumbhyamānaiḥ skumbhyamānebhiḥ
Dativeskumbhyamānāya skumbhyamānābhyām skumbhyamānebhyaḥ
Ablativeskumbhyamānāt skumbhyamānābhyām skumbhyamānebhyaḥ
Genitiveskumbhyamānasya skumbhyamānayoḥ skumbhyamānānām
Locativeskumbhyamāne skumbhyamānayoḥ skumbhyamāneṣu

Compound skumbhyamāna -

Adverb -skumbhyamānam -skumbhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria