Declension table of ?skubhnuvatī

Deva

FeminineSingularDualPlural
Nominativeskubhnuvatī skubhnuvatyau skubhnuvatyaḥ
Vocativeskubhnuvati skubhnuvatyau skubhnuvatyaḥ
Accusativeskubhnuvatīm skubhnuvatyau skubhnuvatīḥ
Instrumentalskubhnuvatyā skubhnuvatībhyām skubhnuvatībhiḥ
Dativeskubhnuvatyai skubhnuvatībhyām skubhnuvatībhyaḥ
Ablativeskubhnuvatyāḥ skubhnuvatībhyām skubhnuvatībhyaḥ
Genitiveskubhnuvatyāḥ skubhnuvatyoḥ skubhnuvatīnām
Locativeskubhnuvatyām skubhnuvatyoḥ skubhnuvatīṣu

Compound skubhnuvati - skubhnuvatī -

Adverb -skubhnuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria