Declension table of ?skumbhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeskumbhiṣyamāṇā skumbhiṣyamāṇe skumbhiṣyamāṇāḥ
Vocativeskumbhiṣyamāṇe skumbhiṣyamāṇe skumbhiṣyamāṇāḥ
Accusativeskumbhiṣyamāṇām skumbhiṣyamāṇe skumbhiṣyamāṇāḥ
Instrumentalskumbhiṣyamāṇayā skumbhiṣyamāṇābhyām skumbhiṣyamāṇābhiḥ
Dativeskumbhiṣyamāṇāyai skumbhiṣyamāṇābhyām skumbhiṣyamāṇābhyaḥ
Ablativeskumbhiṣyamāṇāyāḥ skumbhiṣyamāṇābhyām skumbhiṣyamāṇābhyaḥ
Genitiveskumbhiṣyamāṇāyāḥ skumbhiṣyamāṇayoḥ skumbhiṣyamāṇānām
Locativeskumbhiṣyamāṇāyām skumbhiṣyamāṇayoḥ skumbhiṣyamāṇāsu

Adverb -skumbhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria