Declension table of ?cuṣkumbhuṣī

Deva

FeminineSingularDualPlural
Nominativecuṣkumbhuṣī cuṣkumbhuṣyau cuṣkumbhuṣyaḥ
Vocativecuṣkumbhuṣi cuṣkumbhuṣyau cuṣkumbhuṣyaḥ
Accusativecuṣkumbhuṣīm cuṣkumbhuṣyau cuṣkumbhuṣīḥ
Instrumentalcuṣkumbhuṣyā cuṣkumbhuṣībhyām cuṣkumbhuṣībhiḥ
Dativecuṣkumbhuṣyai cuṣkumbhuṣībhyām cuṣkumbhuṣībhyaḥ
Ablativecuṣkumbhuṣyāḥ cuṣkumbhuṣībhyām cuṣkumbhuṣībhyaḥ
Genitivecuṣkumbhuṣyāḥ cuṣkumbhuṣyoḥ cuṣkumbhuṣīṇām
Locativecuṣkumbhuṣyām cuṣkumbhuṣyoḥ cuṣkumbhuṣīṣu

Compound cuṣkumbhuṣi - cuṣkumbhuṣī -

Adverb -cuṣkumbhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria