Declension table of ?skubhnvāna

Deva

NeuterSingularDualPlural
Nominativeskubhnvānam skubhnvāne skubhnvānāni
Vocativeskubhnvāna skubhnvāne skubhnvānāni
Accusativeskubhnvānam skubhnvāne skubhnvānāni
Instrumentalskubhnvānena skubhnvānābhyām skubhnvānaiḥ
Dativeskubhnvānāya skubhnvānābhyām skubhnvānebhyaḥ
Ablativeskubhnvānāt skubhnvānābhyām skubhnvānebhyaḥ
Genitiveskubhnvānasya skubhnvānayoḥ skubhnvānānām
Locativeskubhnvāne skubhnvānayoḥ skubhnvāneṣu

Compound skubhnvāna -

Adverb -skubhnvānam -skubhnvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria