Declension table of ?skumbhitavatī

Deva

FeminineSingularDualPlural
Nominativeskumbhitavatī skumbhitavatyau skumbhitavatyaḥ
Vocativeskumbhitavati skumbhitavatyau skumbhitavatyaḥ
Accusativeskumbhitavatīm skumbhitavatyau skumbhitavatīḥ
Instrumentalskumbhitavatyā skumbhitavatībhyām skumbhitavatībhiḥ
Dativeskumbhitavatyai skumbhitavatībhyām skumbhitavatībhyaḥ
Ablativeskumbhitavatyāḥ skumbhitavatībhyām skumbhitavatībhyaḥ
Genitiveskumbhitavatyāḥ skumbhitavatyoḥ skumbhitavatīnām
Locativeskumbhitavatyām skumbhitavatyoḥ skumbhitavatīṣu

Compound skumbhitavati - skumbhitavatī -

Adverb -skumbhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria