Declension table of ?cuṣkumbhvas

Deva

NeuterSingularDualPlural
Nominativecuṣkumbhvat cuṣkumbhuṣī cuṣkumbhvāṃsi
Vocativecuṣkumbhvat cuṣkumbhuṣī cuṣkumbhvāṃsi
Accusativecuṣkumbhvat cuṣkumbhuṣī cuṣkumbhvāṃsi
Instrumentalcuṣkumbhuṣā cuṣkumbhvadbhyām cuṣkumbhvadbhiḥ
Dativecuṣkumbhuṣe cuṣkumbhvadbhyām cuṣkumbhvadbhyaḥ
Ablativecuṣkumbhuṣaḥ cuṣkumbhvadbhyām cuṣkumbhvadbhyaḥ
Genitivecuṣkumbhuṣaḥ cuṣkumbhuṣoḥ cuṣkumbhuṣām
Locativecuṣkumbhuṣi cuṣkumbhuṣoḥ cuṣkumbhvatsu

Compound cuṣkumbhvat -

Adverb -cuṣkumbhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria