Declension table of ?cuṣkumbhāṇa

Deva

MasculineSingularDualPlural
Nominativecuṣkumbhāṇaḥ cuṣkumbhāṇau cuṣkumbhāṇāḥ
Vocativecuṣkumbhāṇa cuṣkumbhāṇau cuṣkumbhāṇāḥ
Accusativecuṣkumbhāṇam cuṣkumbhāṇau cuṣkumbhāṇān
Instrumentalcuṣkumbhāṇena cuṣkumbhāṇābhyām cuṣkumbhāṇaiḥ cuṣkumbhāṇebhiḥ
Dativecuṣkumbhāṇāya cuṣkumbhāṇābhyām cuṣkumbhāṇebhyaḥ
Ablativecuṣkumbhāṇāt cuṣkumbhāṇābhyām cuṣkumbhāṇebhyaḥ
Genitivecuṣkumbhāṇasya cuṣkumbhāṇayoḥ cuṣkumbhāṇānām
Locativecuṣkumbhāṇe cuṣkumbhāṇayoḥ cuṣkumbhāṇeṣu

Compound cuṣkumbhāṇa -

Adverb -cuṣkumbhāṇam -cuṣkumbhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria