Conjugation tables of sapiṇḍa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsapiṇḍayāmi sapiṇḍayāvaḥ sapiṇḍayāmaḥ
Secondsapiṇḍayasi sapiṇḍayathaḥ sapiṇḍayatha
Thirdsapiṇḍayati sapiṇḍayataḥ sapiṇḍayanti


PassiveSingularDualPlural
Firstsapiṇḍye sapiṇḍyāvahe sapiṇḍyāmahe
Secondsapiṇḍyase sapiṇḍyethe sapiṇḍyadhve
Thirdsapiṇḍyate sapiṇḍyete sapiṇḍyante


Imperfect

ActiveSingularDualPlural
Firstasapiṇḍayam asapiṇḍayāva asapiṇḍayāma
Secondasapiṇḍayaḥ asapiṇḍayatam asapiṇḍayata
Thirdasapiṇḍayat asapiṇḍayatām asapiṇḍayan


PassiveSingularDualPlural
Firstasapiṇḍye asapiṇḍyāvahi asapiṇḍyāmahi
Secondasapiṇḍyathāḥ asapiṇḍyethām asapiṇḍyadhvam
Thirdasapiṇḍyata asapiṇḍyetām asapiṇḍyanta


Optative

ActiveSingularDualPlural
Firstsapiṇḍayeyam sapiṇḍayeva sapiṇḍayema
Secondsapiṇḍayeḥ sapiṇḍayetam sapiṇḍayeta
Thirdsapiṇḍayet sapiṇḍayetām sapiṇḍayeyuḥ


PassiveSingularDualPlural
Firstsapiṇḍyeya sapiṇḍyevahi sapiṇḍyemahi
Secondsapiṇḍyethāḥ sapiṇḍyeyāthām sapiṇḍyedhvam
Thirdsapiṇḍyeta sapiṇḍyeyātām sapiṇḍyeran


Imperative

ActiveSingularDualPlural
Firstsapiṇḍayāni sapiṇḍayāva sapiṇḍayāma
Secondsapiṇḍaya sapiṇḍayatam sapiṇḍayata
Thirdsapiṇḍayatu sapiṇḍayatām sapiṇḍayantu


PassiveSingularDualPlural
Firstsapiṇḍyai sapiṇḍyāvahai sapiṇḍyāmahai
Secondsapiṇḍyasva sapiṇḍyethām sapiṇḍyadhvam
Thirdsapiṇḍyatām sapiṇḍyetām sapiṇḍyantām


Future

ActiveSingularDualPlural
Firstsapiṇḍayiṣyāmi sapiṇḍayiṣyāvaḥ sapiṇḍayiṣyāmaḥ
Secondsapiṇḍayiṣyasi sapiṇḍayiṣyathaḥ sapiṇḍayiṣyatha
Thirdsapiṇḍayiṣyati sapiṇḍayiṣyataḥ sapiṇḍayiṣyanti


MiddleSingularDualPlural
Firstsapiṇḍayiṣye sapiṇḍayiṣyāvahe sapiṇḍayiṣyāmahe
Secondsapiṇḍayiṣyase sapiṇḍayiṣyethe sapiṇḍayiṣyadhve
Thirdsapiṇḍayiṣyate sapiṇḍayiṣyete sapiṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsapiṇḍayitāsmi sapiṇḍayitāsvaḥ sapiṇḍayitāsmaḥ
Secondsapiṇḍayitāsi sapiṇḍayitāsthaḥ sapiṇḍayitāstha
Thirdsapiṇḍayitā sapiṇḍayitārau sapiṇḍayitāraḥ

Participles

Past Passive Participle
sapiṇḍita m. n. sapiṇḍitā f.

Past Active Participle
sapiṇḍitavat m. n. sapiṇḍitavatī f.

Present Active Participle
sapiṇḍayat m. n. sapiṇḍayantī f.

Present Passive Participle
sapiṇḍyamāna m. n. sapiṇḍyamānā f.

Future Active Participle
sapiṇḍayiṣyat m. n. sapiṇḍayiṣyantī f.

Future Middle Participle
sapiṇḍayiṣyamāṇa m. n. sapiṇḍayiṣyamāṇā f.

Future Passive Participle
sapiṇḍayitavya m. n. sapiṇḍayitavyā f.

Future Passive Participle
sapiṇḍya m. n. sapiṇḍyā f.

Future Passive Participle
sapiṇḍanīya m. n. sapiṇḍanīyā f.

Indeclinable forms

Infinitive
sapiṇḍayitum

Absolutive
sapiṇḍayitvā

Periphrastic Perfect
sapiṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria