Declension table of ?sapiṇḍanīya

Deva

MasculineSingularDualPlural
Nominativesapiṇḍanīyaḥ sapiṇḍanīyau sapiṇḍanīyāḥ
Vocativesapiṇḍanīya sapiṇḍanīyau sapiṇḍanīyāḥ
Accusativesapiṇḍanīyam sapiṇḍanīyau sapiṇḍanīyān
Instrumentalsapiṇḍanīyena sapiṇḍanīyābhyām sapiṇḍanīyaiḥ sapiṇḍanīyebhiḥ
Dativesapiṇḍanīyāya sapiṇḍanīyābhyām sapiṇḍanīyebhyaḥ
Ablativesapiṇḍanīyāt sapiṇḍanīyābhyām sapiṇḍanīyebhyaḥ
Genitivesapiṇḍanīyasya sapiṇḍanīyayoḥ sapiṇḍanīyānām
Locativesapiṇḍanīye sapiṇḍanīyayoḥ sapiṇḍanīyeṣu

Compound sapiṇḍanīya -

Adverb -sapiṇḍanīyam -sapiṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria