तिङन्तावली सपिण्ड

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसपिण्डयति सपिण्डयतः सपिण्डयन्ति
मध्यमसपिण्डयसि सपिण्डयथः सपिण्डयथ
उत्तमसपिण्डयामि सपिण्डयावः सपिण्डयामः


कर्मणिएकद्विबहु
प्रथमसपिण्ड्यते सपिण्ड्येते सपिण्ड्यन्ते
मध्यमसपिण्ड्यसे सपिण्ड्येथे सपिण्ड्यध्वे
उत्तमसपिण्ड्ये सपिण्ड्यावहे सपिण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसपिण्डयत् असपिण्डयताम् असपिण्डयन्
मध्यमअसपिण्डयः असपिण्डयतम् असपिण्डयत
उत्तमअसपिण्डयम् असपिण्डयाव असपिण्डयाम


कर्मणिएकद्विबहु
प्रथमअसपिण्ड्यत असपिण्ड्येताम् असपिण्ड्यन्त
मध्यमअसपिण्ड्यथाः असपिण्ड्येथाम् असपिण्ड्यध्वम्
उत्तमअसपिण्ड्ये असपिण्ड्यावहि असपिण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसपिण्डयेत् सपिण्डयेताम् सपिण्डयेयुः
मध्यमसपिण्डयेः सपिण्डयेतम् सपिण्डयेत
उत्तमसपिण्डयेयम् सपिण्डयेव सपिण्डयेम


कर्मणिएकद्विबहु
प्रथमसपिण्ड्येत सपिण्ड्येयाताम् सपिण्ड्येरन्
मध्यमसपिण्ड्येथाः सपिण्ड्येयाथाम् सपिण्ड्येध्वम्
उत्तमसपिण्ड्येय सपिण्ड्येवहि सपिण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसपिण्डयतु सपिण्डयताम् सपिण्डयन्तु
मध्यमसपिण्डय सपिण्डयतम् सपिण्डयत
उत्तमसपिण्डयानि सपिण्डयाव सपिण्डयाम


कर्मणिएकद्विबहु
प्रथमसपिण्ड्यताम् सपिण्ड्येताम् सपिण्ड्यन्ताम्
मध्यमसपिण्ड्यस्व सपिण्ड्येथाम् सपिण्ड्यध्वम्
उत्तमसपिण्ड्यै सपिण्ड्यावहै सपिण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसपिण्डयिष्यति सपिण्डयिष्यतः सपिण्डयिष्यन्ति
मध्यमसपिण्डयिष्यसि सपिण्डयिष्यथः सपिण्डयिष्यथ
उत्तमसपिण्डयिष्यामि सपिण्डयिष्यावः सपिण्डयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसपिण्डयिष्यते सपिण्डयिष्येते सपिण्डयिष्यन्ते
मध्यमसपिण्डयिष्यसे सपिण्डयिष्येथे सपिण्डयिष्यध्वे
उत्तमसपिण्डयिष्ये सपिण्डयिष्यावहे सपिण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसपिण्डयिता सपिण्डयितारौ सपिण्डयितारः
मध्यमसपिण्डयितासि सपिण्डयितास्थः सपिण्डयितास्थ
उत्तमसपिण्डयितास्मि सपिण्डयितास्वः सपिण्डयितास्मः

कृदन्त

क्त
सपिण्डित m. n. सपिण्डिता f.

क्तवतु
सपिण्डितवत् m. n. सपिण्डितवती f.

शतृ
सपिण्डयत् m. n. सपिण्डयन्ती f.

शानच् कर्मणि
सपिण्ड्यमान m. n. सपिण्ड्यमाना f.

लुडादेश पर
सपिण्डयिष्यत् m. n. सपिण्डयिष्यन्ती f.

लुडादेश आत्म
सपिण्डयिष्यमाण m. n. सपिण्डयिष्यमाणा f.

तव्य
सपिण्डयितव्य m. n. सपिण्डयितव्या f.

यत्
सपिण्ड्य m. n. सपिण्ड्या f.

अनीयर्
सपिण्डनीय m. n. सपिण्डनीया f.

अव्यय

तुमुन्
सपिण्डयितुम्

क्त्वा
सपिण्डयित्वा

लिट्
सपिण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria