Declension table of ?sapiṇḍayitavya

Deva

NeuterSingularDualPlural
Nominativesapiṇḍayitavyam sapiṇḍayitavye sapiṇḍayitavyāni
Vocativesapiṇḍayitavya sapiṇḍayitavye sapiṇḍayitavyāni
Accusativesapiṇḍayitavyam sapiṇḍayitavye sapiṇḍayitavyāni
Instrumentalsapiṇḍayitavyena sapiṇḍayitavyābhyām sapiṇḍayitavyaiḥ
Dativesapiṇḍayitavyāya sapiṇḍayitavyābhyām sapiṇḍayitavyebhyaḥ
Ablativesapiṇḍayitavyāt sapiṇḍayitavyābhyām sapiṇḍayitavyebhyaḥ
Genitivesapiṇḍayitavyasya sapiṇḍayitavyayoḥ sapiṇḍayitavyānām
Locativesapiṇḍayitavye sapiṇḍayitavyayoḥ sapiṇḍayitavyeṣu

Compound sapiṇḍayitavya -

Adverb -sapiṇḍayitavyam -sapiṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria