Declension table of ?sapiṇḍitavat

Deva

NeuterSingularDualPlural
Nominativesapiṇḍitavat sapiṇḍitavantī sapiṇḍitavatī sapiṇḍitavanti
Vocativesapiṇḍitavat sapiṇḍitavantī sapiṇḍitavatī sapiṇḍitavanti
Accusativesapiṇḍitavat sapiṇḍitavantī sapiṇḍitavatī sapiṇḍitavanti
Instrumentalsapiṇḍitavatā sapiṇḍitavadbhyām sapiṇḍitavadbhiḥ
Dativesapiṇḍitavate sapiṇḍitavadbhyām sapiṇḍitavadbhyaḥ
Ablativesapiṇḍitavataḥ sapiṇḍitavadbhyām sapiṇḍitavadbhyaḥ
Genitivesapiṇḍitavataḥ sapiṇḍitavatoḥ sapiṇḍitavatām
Locativesapiṇḍitavati sapiṇḍitavatoḥ sapiṇḍitavatsu

Adverb -sapiṇḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria