Declension table of ?sapiṇḍitā

Deva

FeminineSingularDualPlural
Nominativesapiṇḍitā sapiṇḍite sapiṇḍitāḥ
Vocativesapiṇḍite sapiṇḍite sapiṇḍitāḥ
Accusativesapiṇḍitām sapiṇḍite sapiṇḍitāḥ
Instrumentalsapiṇḍitayā sapiṇḍitābhyām sapiṇḍitābhiḥ
Dativesapiṇḍitāyai sapiṇḍitābhyām sapiṇḍitābhyaḥ
Ablativesapiṇḍitāyāḥ sapiṇḍitābhyām sapiṇḍitābhyaḥ
Genitivesapiṇḍitāyāḥ sapiṇḍitayoḥ sapiṇḍitānām
Locativesapiṇḍitāyām sapiṇḍitayoḥ sapiṇḍitāsu

Adverb -sapiṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria