Declension table of ?sapiṇḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativesapiṇḍayiṣyan sapiṇḍayiṣyantau sapiṇḍayiṣyantaḥ
Vocativesapiṇḍayiṣyan sapiṇḍayiṣyantau sapiṇḍayiṣyantaḥ
Accusativesapiṇḍayiṣyantam sapiṇḍayiṣyantau sapiṇḍayiṣyataḥ
Instrumentalsapiṇḍayiṣyatā sapiṇḍayiṣyadbhyām sapiṇḍayiṣyadbhiḥ
Dativesapiṇḍayiṣyate sapiṇḍayiṣyadbhyām sapiṇḍayiṣyadbhyaḥ
Ablativesapiṇḍayiṣyataḥ sapiṇḍayiṣyadbhyām sapiṇḍayiṣyadbhyaḥ
Genitivesapiṇḍayiṣyataḥ sapiṇḍayiṣyatoḥ sapiṇḍayiṣyatām
Locativesapiṇḍayiṣyati sapiṇḍayiṣyatoḥ sapiṇḍayiṣyatsu

Compound sapiṇḍayiṣyat -

Adverb -sapiṇḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria