Declension table of ?sapiṇḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativesapiṇḍayiṣyat sapiṇḍayiṣyantī sapiṇḍayiṣyatī sapiṇḍayiṣyanti
Vocativesapiṇḍayiṣyat sapiṇḍayiṣyantī sapiṇḍayiṣyatī sapiṇḍayiṣyanti
Accusativesapiṇḍayiṣyat sapiṇḍayiṣyantī sapiṇḍayiṣyatī sapiṇḍayiṣyanti
Instrumentalsapiṇḍayiṣyatā sapiṇḍayiṣyadbhyām sapiṇḍayiṣyadbhiḥ
Dativesapiṇḍayiṣyate sapiṇḍayiṣyadbhyām sapiṇḍayiṣyadbhyaḥ
Ablativesapiṇḍayiṣyataḥ sapiṇḍayiṣyadbhyām sapiṇḍayiṣyadbhyaḥ
Genitivesapiṇḍayiṣyataḥ sapiṇḍayiṣyatoḥ sapiṇḍayiṣyatām
Locativesapiṇḍayiṣyati sapiṇḍayiṣyatoḥ sapiṇḍayiṣyatsu

Adverb -sapiṇḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria