Declension table of ?sapiṇḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesapiṇḍayiṣyamāṇā sapiṇḍayiṣyamāṇe sapiṇḍayiṣyamāṇāḥ
Vocativesapiṇḍayiṣyamāṇe sapiṇḍayiṣyamāṇe sapiṇḍayiṣyamāṇāḥ
Accusativesapiṇḍayiṣyamāṇām sapiṇḍayiṣyamāṇe sapiṇḍayiṣyamāṇāḥ
Instrumentalsapiṇḍayiṣyamāṇayā sapiṇḍayiṣyamāṇābhyām sapiṇḍayiṣyamāṇābhiḥ
Dativesapiṇḍayiṣyamāṇāyai sapiṇḍayiṣyamāṇābhyām sapiṇḍayiṣyamāṇābhyaḥ
Ablativesapiṇḍayiṣyamāṇāyāḥ sapiṇḍayiṣyamāṇābhyām sapiṇḍayiṣyamāṇābhyaḥ
Genitivesapiṇḍayiṣyamāṇāyāḥ sapiṇḍayiṣyamāṇayoḥ sapiṇḍayiṣyamāṇānām
Locativesapiṇḍayiṣyamāṇāyām sapiṇḍayiṣyamāṇayoḥ sapiṇḍayiṣyamāṇāsu

Adverb -sapiṇḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria