Declension table of ?sapiṇḍita

Deva

MasculineSingularDualPlural
Nominativesapiṇḍitaḥ sapiṇḍitau sapiṇḍitāḥ
Vocativesapiṇḍita sapiṇḍitau sapiṇḍitāḥ
Accusativesapiṇḍitam sapiṇḍitau sapiṇḍitān
Instrumentalsapiṇḍitena sapiṇḍitābhyām sapiṇḍitaiḥ
Dativesapiṇḍitāya sapiṇḍitābhyām sapiṇḍitebhyaḥ
Ablativesapiṇḍitāt sapiṇḍitābhyām sapiṇḍitebhyaḥ
Genitivesapiṇḍitasya sapiṇḍitayoḥ sapiṇḍitānām
Locativesapiṇḍite sapiṇḍitayoḥ sapiṇḍiteṣu

Compound sapiṇḍita -

Adverb -sapiṇḍitam -sapiṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria