Declension table of ?sapiṇḍyamāna

Deva

MasculineSingularDualPlural
Nominativesapiṇḍyamānaḥ sapiṇḍyamānau sapiṇḍyamānāḥ
Vocativesapiṇḍyamāna sapiṇḍyamānau sapiṇḍyamānāḥ
Accusativesapiṇḍyamānam sapiṇḍyamānau sapiṇḍyamānān
Instrumentalsapiṇḍyamānena sapiṇḍyamānābhyām sapiṇḍyamānaiḥ
Dativesapiṇḍyamānāya sapiṇḍyamānābhyām sapiṇḍyamānebhyaḥ
Ablativesapiṇḍyamānāt sapiṇḍyamānābhyām sapiṇḍyamānebhyaḥ
Genitivesapiṇḍyamānasya sapiṇḍyamānayoḥ sapiṇḍyamānānām
Locativesapiṇḍyamāne sapiṇḍyamānayoḥ sapiṇḍyamāneṣu

Compound sapiṇḍyamāna -

Adverb -sapiṇḍyamānam -sapiṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria