Declension table of ?sapiṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativesapiṇḍitavatī sapiṇḍitavatyau sapiṇḍitavatyaḥ
Vocativesapiṇḍitavati sapiṇḍitavatyau sapiṇḍitavatyaḥ
Accusativesapiṇḍitavatīm sapiṇḍitavatyau sapiṇḍitavatīḥ
Instrumentalsapiṇḍitavatyā sapiṇḍitavatībhyām sapiṇḍitavatībhiḥ
Dativesapiṇḍitavatyai sapiṇḍitavatībhyām sapiṇḍitavatībhyaḥ
Ablativesapiṇḍitavatyāḥ sapiṇḍitavatībhyām sapiṇḍitavatībhyaḥ
Genitivesapiṇḍitavatyāḥ sapiṇḍitavatyoḥ sapiṇḍitavatīnām
Locativesapiṇḍitavatyām sapiṇḍitavatyoḥ sapiṇḍitavatīṣu

Compound sapiṇḍitavati - sapiṇḍitavatī -

Adverb -sapiṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria