Conjugation tables of rekhā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrekhāyāmi rekhāyāvaḥ rekhāyāmaḥ
Secondrekhāyasi rekhāyathaḥ rekhāyatha
Thirdrekhāyati rekhāyataḥ rekhāyanti


Imperfect

ActiveSingularDualPlural
Firstarekhāyam arekhāyāva arekhāyāma
Secondarekhāyaḥ arekhāyatam arekhāyata
Thirdarekhāyat arekhāyatām arekhāyan


Optative

ActiveSingularDualPlural
Firstrekhāyeyam rekhāyeva rekhāyema
Secondrekhāyeḥ rekhāyetam rekhāyeta
Thirdrekhāyet rekhāyetām rekhāyeyuḥ


Imperative

ActiveSingularDualPlural
Firstrekhāyāṇi rekhāyāva rekhāyāma
Secondrekhāya rekhāyatam rekhāyata
Thirdrekhāyatu rekhāyatām rekhāyantu


Future

ActiveSingularDualPlural
Firstrekhāyiṣyāmi rekhāyiṣyāvaḥ rekhāyiṣyāmaḥ
Secondrekhāyiṣyasi rekhāyiṣyathaḥ rekhāyiṣyatha
Thirdrekhāyiṣyati rekhāyiṣyataḥ rekhāyiṣyanti


MiddleSingularDualPlural
Firstrekhāyiṣye rekhāyiṣyāvahe rekhāyiṣyāmahe
Secondrekhāyiṣyase rekhāyiṣyethe rekhāyiṣyadhve
Thirdrekhāyiṣyate rekhāyiṣyete rekhāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrekhāyitāsmi rekhāyitāsvaḥ rekhāyitāsmaḥ
Secondrekhāyitāsi rekhāyitāsthaḥ rekhāyitāstha
Thirdrekhāyitā rekhāyitārau rekhāyitāraḥ

Participles

Past Passive Participle
rekhita m. n. rekhitā f.

Past Active Participle
rekhitavat m. n. rekhitavatī f.

Present Active Participle
rekhāyat m. n. rekhāyantī f.

Future Active Participle
rekhāyiṣyat m. n. rekhāyiṣyantī f.

Future Middle Participle
rekhāyiṣyamāṇa m. n. rekhāyiṣyamāṇā f.

Future Passive Participle
rekhāyitavya m. n. rekhāyitavyā f.

Indeclinable forms

Infinitive
rekhāyitum

Absolutive
rekhāyitvā

Periphrastic Perfect
rekhāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria