तिङन्तावली रेखा

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरेखायति रेखायतः रेखायन्ति
मध्यमरेखायसि रेखायथः रेखायथ
उत्तमरेखायामि रेखायावः रेखायामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरेखायत् अरेखायताम् अरेखायन्
मध्यमअरेखायः अरेखायतम् अरेखायत
उत्तमअरेखायम् अरेखायाव अरेखायाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरेखायेत् रेखायेताम् रेखायेयुः
मध्यमरेखायेः रेखायेतम् रेखायेत
उत्तमरेखायेयम् रेखायेव रेखायेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमरेखायतु रेखायताम् रेखायन्तु
मध्यमरेखाय रेखायतम् रेखायत
उत्तमरेखायाणि रेखायाव रेखायाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमरेखायिष्यति रेखायिष्यतः रेखायिष्यन्ति
मध्यमरेखायिष्यसि रेखायिष्यथः रेखायिष्यथ
उत्तमरेखायिष्यामि रेखायिष्यावः रेखायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरेखायिष्यते रेखायिष्येते रेखायिष्यन्ते
मध्यमरेखायिष्यसे रेखायिष्येथे रेखायिष्यध्वे
उत्तमरेखायिष्ये रेखायिष्यावहे रेखायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरेखायिता रेखायितारौ रेखायितारः
मध्यमरेखायितासि रेखायितास्थः रेखायितास्थ
उत्तमरेखायितास्मि रेखायितास्वः रेखायितास्मः

कृदन्त

क्त
रेखित m. n. रेखिता f.

क्तवतु
रेखितवत् m. n. रेखितवती f.

शतृ
रेखायत् m. n. रेखायन्ती f.

लुडादेश पर
रेखायिष्यत् m. n. रेखायिष्यन्ती f.

लुडादेश आत्म
रेखायिष्यमाण m. n. रेखायिष्यमाणा f.

तव्य
रेखायितव्य m. n. रेखायितव्या f.

अव्यय

तुमुन्
रेखायितुम्

क्त्वा
रेखायित्वा

लिट्
रेखायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria