Declension table of ?rekhāyantī

Deva

FeminineSingularDualPlural
Nominativerekhāyantī rekhāyantyau rekhāyantyaḥ
Vocativerekhāyanti rekhāyantyau rekhāyantyaḥ
Accusativerekhāyantīm rekhāyantyau rekhāyantīḥ
Instrumentalrekhāyantyā rekhāyantībhyām rekhāyantībhiḥ
Dativerekhāyantyai rekhāyantībhyām rekhāyantībhyaḥ
Ablativerekhāyantyāḥ rekhāyantībhyām rekhāyantībhyaḥ
Genitiverekhāyantyāḥ rekhāyantyoḥ rekhāyantīnām
Locativerekhāyantyām rekhāyantyoḥ rekhāyantīṣu

Compound rekhāyanti - rekhāyantī -

Adverb -rekhāyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria