Declension table of ?rekhitavat

Deva

MasculineSingularDualPlural
Nominativerekhitavān rekhitavantau rekhitavantaḥ
Vocativerekhitavan rekhitavantau rekhitavantaḥ
Accusativerekhitavantam rekhitavantau rekhitavataḥ
Instrumentalrekhitavatā rekhitavadbhyām rekhitavadbhiḥ
Dativerekhitavate rekhitavadbhyām rekhitavadbhyaḥ
Ablativerekhitavataḥ rekhitavadbhyām rekhitavadbhyaḥ
Genitiverekhitavataḥ rekhitavatoḥ rekhitavatām
Locativerekhitavati rekhitavatoḥ rekhitavatsu

Compound rekhitavat -

Adverb -rekhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria