Declension table of ?rekhāyiṣyat

Deva

NeuterSingularDualPlural
Nominativerekhāyiṣyat rekhāyiṣyantī rekhāyiṣyatī rekhāyiṣyanti
Vocativerekhāyiṣyat rekhāyiṣyantī rekhāyiṣyatī rekhāyiṣyanti
Accusativerekhāyiṣyat rekhāyiṣyantī rekhāyiṣyatī rekhāyiṣyanti
Instrumentalrekhāyiṣyatā rekhāyiṣyadbhyām rekhāyiṣyadbhiḥ
Dativerekhāyiṣyate rekhāyiṣyadbhyām rekhāyiṣyadbhyaḥ
Ablativerekhāyiṣyataḥ rekhāyiṣyadbhyām rekhāyiṣyadbhyaḥ
Genitiverekhāyiṣyataḥ rekhāyiṣyatoḥ rekhāyiṣyatām
Locativerekhāyiṣyati rekhāyiṣyatoḥ rekhāyiṣyatsu

Adverb -rekhāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria