Declension table of ?rekhāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativerekhāyiṣyantī rekhāyiṣyantyau rekhāyiṣyantyaḥ
Vocativerekhāyiṣyanti rekhāyiṣyantyau rekhāyiṣyantyaḥ
Accusativerekhāyiṣyantīm rekhāyiṣyantyau rekhāyiṣyantīḥ
Instrumentalrekhāyiṣyantyā rekhāyiṣyantībhyām rekhāyiṣyantībhiḥ
Dativerekhāyiṣyantyai rekhāyiṣyantībhyām rekhāyiṣyantībhyaḥ
Ablativerekhāyiṣyantyāḥ rekhāyiṣyantībhyām rekhāyiṣyantībhyaḥ
Genitiverekhāyiṣyantyāḥ rekhāyiṣyantyoḥ rekhāyiṣyantīnām
Locativerekhāyiṣyantyām rekhāyiṣyantyoḥ rekhāyiṣyantīṣu

Compound rekhāyiṣyanti - rekhāyiṣyantī -

Adverb -rekhāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria