Declension table of ?rekhāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerekhāyiṣyamāṇā rekhāyiṣyamāṇe rekhāyiṣyamāṇāḥ
Vocativerekhāyiṣyamāṇe rekhāyiṣyamāṇe rekhāyiṣyamāṇāḥ
Accusativerekhāyiṣyamāṇām rekhāyiṣyamāṇe rekhāyiṣyamāṇāḥ
Instrumentalrekhāyiṣyamāṇayā rekhāyiṣyamāṇābhyām rekhāyiṣyamāṇābhiḥ
Dativerekhāyiṣyamāṇāyai rekhāyiṣyamāṇābhyām rekhāyiṣyamāṇābhyaḥ
Ablativerekhāyiṣyamāṇāyāḥ rekhāyiṣyamāṇābhyām rekhāyiṣyamāṇābhyaḥ
Genitiverekhāyiṣyamāṇāyāḥ rekhāyiṣyamāṇayoḥ rekhāyiṣyamāṇānām
Locativerekhāyiṣyamāṇāyām rekhāyiṣyamāṇayoḥ rekhāyiṣyamāṇāsu

Adverb -rekhāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria