Declension table of ?rekhitavat

Deva

NeuterSingularDualPlural
Nominativerekhitavat rekhitavantī rekhitavatī rekhitavanti
Vocativerekhitavat rekhitavantī rekhitavatī rekhitavanti
Accusativerekhitavat rekhitavantī rekhitavatī rekhitavanti
Instrumentalrekhitavatā rekhitavadbhyām rekhitavadbhiḥ
Dativerekhitavate rekhitavadbhyām rekhitavadbhyaḥ
Ablativerekhitavataḥ rekhitavadbhyām rekhitavadbhyaḥ
Genitiverekhitavataḥ rekhitavatoḥ rekhitavatām
Locativerekhitavati rekhitavatoḥ rekhitavatsu

Adverb -rekhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria