Declension table of ?rekhāyat

Deva

MasculineSingularDualPlural
Nominativerekhāyan rekhāyantau rekhāyantaḥ
Vocativerekhāyan rekhāyantau rekhāyantaḥ
Accusativerekhāyantam rekhāyantau rekhāyataḥ
Instrumentalrekhāyatā rekhāyadbhyām rekhāyadbhiḥ
Dativerekhāyate rekhāyadbhyām rekhāyadbhyaḥ
Ablativerekhāyataḥ rekhāyadbhyām rekhāyadbhyaḥ
Genitiverekhāyataḥ rekhāyatoḥ rekhāyatām
Locativerekhāyati rekhāyatoḥ rekhāyatsu

Compound rekhāyat -

Adverb -rekhāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria