Declension table of ?rekhāyiṣyat

Deva

MasculineSingularDualPlural
Nominativerekhāyiṣyan rekhāyiṣyantau rekhāyiṣyantaḥ
Vocativerekhāyiṣyan rekhāyiṣyantau rekhāyiṣyantaḥ
Accusativerekhāyiṣyantam rekhāyiṣyantau rekhāyiṣyataḥ
Instrumentalrekhāyiṣyatā rekhāyiṣyadbhyām rekhāyiṣyadbhiḥ
Dativerekhāyiṣyate rekhāyiṣyadbhyām rekhāyiṣyadbhyaḥ
Ablativerekhāyiṣyataḥ rekhāyiṣyadbhyām rekhāyiṣyadbhyaḥ
Genitiverekhāyiṣyataḥ rekhāyiṣyatoḥ rekhāyiṣyatām
Locativerekhāyiṣyati rekhāyiṣyatoḥ rekhāyiṣyatsu

Compound rekhāyiṣyat -

Adverb -rekhāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria