Declension table of ?rekhāyitavyā

Deva

FeminineSingularDualPlural
Nominativerekhāyitavyā rekhāyitavye rekhāyitavyāḥ
Vocativerekhāyitavye rekhāyitavye rekhāyitavyāḥ
Accusativerekhāyitavyām rekhāyitavye rekhāyitavyāḥ
Instrumentalrekhāyitavyayā rekhāyitavyābhyām rekhāyitavyābhiḥ
Dativerekhāyitavyāyai rekhāyitavyābhyām rekhāyitavyābhyaḥ
Ablativerekhāyitavyāyāḥ rekhāyitavyābhyām rekhāyitavyābhyaḥ
Genitiverekhāyitavyāyāḥ rekhāyitavyayoḥ rekhāyitavyānām
Locativerekhāyitavyāyām rekhāyitavyayoḥ rekhāyitavyāsu

Adverb -rekhāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria