Declension table of ?rekhitavatī

Deva

FeminineSingularDualPlural
Nominativerekhitavatī rekhitavatyau rekhitavatyaḥ
Vocativerekhitavati rekhitavatyau rekhitavatyaḥ
Accusativerekhitavatīm rekhitavatyau rekhitavatīḥ
Instrumentalrekhitavatyā rekhitavatībhyām rekhitavatībhiḥ
Dativerekhitavatyai rekhitavatībhyām rekhitavatībhyaḥ
Ablativerekhitavatyāḥ rekhitavatībhyām rekhitavatībhyaḥ
Genitiverekhitavatyāḥ rekhitavatyoḥ rekhitavatīnām
Locativerekhitavatyām rekhitavatyoḥ rekhitavatīṣu

Compound rekhitavati - rekhitavatī -

Adverb -rekhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria