Conjugation tables of ?naṅkh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnaṅkhyāmi naṅkhyāvaḥ naṅkhyāmaḥ
Secondnaṅkhyasi naṅkhyathaḥ naṅkhyatha
Thirdnaṅkhyati naṅkhyataḥ naṅkhyanti


MiddleSingularDualPlural
Firstnaṅkhye naṅkhyāvahe naṅkhyāmahe
Secondnaṅkhyase naṅkhyethe naṅkhyadhve
Thirdnaṅkhyate naṅkhyete naṅkhyante


PassiveSingularDualPlural
Firstnaṅkhye naṅkhyāvahe naṅkhyāmahe
Secondnaṅkhyase naṅkhyethe naṅkhyadhve
Thirdnaṅkhyate naṅkhyete naṅkhyante


Imperfect

ActiveSingularDualPlural
Firstanaṅkhyam anaṅkhyāva anaṅkhyāma
Secondanaṅkhyaḥ anaṅkhyatam anaṅkhyata
Thirdanaṅkhyat anaṅkhyatām anaṅkhyan


MiddleSingularDualPlural
Firstanaṅkhye anaṅkhyāvahi anaṅkhyāmahi
Secondanaṅkhyathāḥ anaṅkhyethām anaṅkhyadhvam
Thirdanaṅkhyata anaṅkhyetām anaṅkhyanta


PassiveSingularDualPlural
Firstanaṅkhye anaṅkhyāvahi anaṅkhyāmahi
Secondanaṅkhyathāḥ anaṅkhyethām anaṅkhyadhvam
Thirdanaṅkhyata anaṅkhyetām anaṅkhyanta


Optative

ActiveSingularDualPlural
Firstnaṅkhyeyam naṅkhyeva naṅkhyema
Secondnaṅkhyeḥ naṅkhyetam naṅkhyeta
Thirdnaṅkhyet naṅkhyetām naṅkhyeyuḥ


MiddleSingularDualPlural
Firstnaṅkhyeya naṅkhyevahi naṅkhyemahi
Secondnaṅkhyethāḥ naṅkhyeyāthām naṅkhyedhvam
Thirdnaṅkhyeta naṅkhyeyātām naṅkhyeran


PassiveSingularDualPlural
Firstnaṅkhyeya naṅkhyevahi naṅkhyemahi
Secondnaṅkhyethāḥ naṅkhyeyāthām naṅkhyedhvam
Thirdnaṅkhyeta naṅkhyeyātām naṅkhyeran


Imperative

ActiveSingularDualPlural
Firstnaṅkhyāni naṅkhyāva naṅkhyāma
Secondnaṅkhya naṅkhyatam naṅkhyata
Thirdnaṅkhyatu naṅkhyatām naṅkhyantu


MiddleSingularDualPlural
Firstnaṅkhyai naṅkhyāvahai naṅkhyāmahai
Secondnaṅkhyasva naṅkhyethām naṅkhyadhvam
Thirdnaṅkhyatām naṅkhyetām naṅkhyantām


PassiveSingularDualPlural
Firstnaṅkhyai naṅkhyāvahai naṅkhyāmahai
Secondnaṅkhyasva naṅkhyethām naṅkhyadhvam
Thirdnaṅkhyatām naṅkhyetām naṅkhyantām


Future

ActiveSingularDualPlural
Firstnaṅkhiṣyāmi naṅkhiṣyāvaḥ naṅkhiṣyāmaḥ
Secondnaṅkhiṣyasi naṅkhiṣyathaḥ naṅkhiṣyatha
Thirdnaṅkhiṣyati naṅkhiṣyataḥ naṅkhiṣyanti


MiddleSingularDualPlural
Firstnaṅkhiṣye naṅkhiṣyāvahe naṅkhiṣyāmahe
Secondnaṅkhiṣyase naṅkhiṣyethe naṅkhiṣyadhve
Thirdnaṅkhiṣyate naṅkhiṣyete naṅkhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnaṅkhitāsmi naṅkhitāsvaḥ naṅkhitāsmaḥ
Secondnaṅkhitāsi naṅkhitāsthaḥ naṅkhitāstha
Thirdnaṅkhitā naṅkhitārau naṅkhitāraḥ


Perfect

ActiveSingularDualPlural
Firstnanaṅkha nanaṅkhiva nanaṅkhima
Secondnanaṅkhitha nanaṅkhathuḥ nanaṅkha
Thirdnanaṅkha nanaṅkhatuḥ nanaṅkhuḥ


MiddleSingularDualPlural
Firstnanaṅkhe nanaṅkhivahe nanaṅkhimahe
Secondnanaṅkhiṣe nanaṅkhāthe nanaṅkhidhve
Thirdnanaṅkhe nanaṅkhāte nanaṅkhire


Benedictive

ActiveSingularDualPlural
Firstnaṅkhyāsam naṅkhyāsva naṅkhyāsma
Secondnaṅkhyāḥ naṅkhyāstam naṅkhyāsta
Thirdnaṅkhyāt naṅkhyāstām naṅkhyāsuḥ

Participles

Past Passive Participle
naṅkhita m. n. naṅkhitā f.

Past Active Participle
naṅkhitavat m. n. naṅkhitavatī f.

Present Active Participle
naṅkhyat m. n. naṅkhyantī f.

Present Middle Participle
naṅkhyamāna m. n. naṅkhyamānā f.

Present Passive Participle
naṅkhyamāna m. n. naṅkhyamānā f.

Future Active Participle
naṅkhiṣyat m. n. naṅkhiṣyantī f.

Future Middle Participle
naṅkhiṣyamāṇa m. n. naṅkhiṣyamāṇā f.

Future Passive Participle
naṅkhitavya m. n. naṅkhitavyā f.

Future Passive Participle
naṅkhya m. n. naṅkhyā f.

Future Passive Participle
naṅkhanīya m. n. naṅkhanīyā f.

Perfect Active Participle
nanaṅkhvas m. n. nanaṅkhuṣī f.

Perfect Middle Participle
nanaṅkhāna m. n. nanaṅkhānā f.

Indeclinable forms

Infinitive
naṅkhitum

Absolutive
naṅkhitvā

Absolutive
-naṅkhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria