Declension table of ?naṅkhiṣyantī

Deva

FeminineSingularDualPlural
Nominativenaṅkhiṣyantī naṅkhiṣyantyau naṅkhiṣyantyaḥ
Vocativenaṅkhiṣyanti naṅkhiṣyantyau naṅkhiṣyantyaḥ
Accusativenaṅkhiṣyantīm naṅkhiṣyantyau naṅkhiṣyantīḥ
Instrumentalnaṅkhiṣyantyā naṅkhiṣyantībhyām naṅkhiṣyantībhiḥ
Dativenaṅkhiṣyantyai naṅkhiṣyantībhyām naṅkhiṣyantībhyaḥ
Ablativenaṅkhiṣyantyāḥ naṅkhiṣyantībhyām naṅkhiṣyantībhyaḥ
Genitivenaṅkhiṣyantyāḥ naṅkhiṣyantyoḥ naṅkhiṣyantīnām
Locativenaṅkhiṣyantyām naṅkhiṣyantyoḥ naṅkhiṣyantīṣu

Compound naṅkhiṣyanti - naṅkhiṣyantī -

Adverb -naṅkhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria