Declension table of ?naṅkhiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | naṅkhiṣyamāṇā | naṅkhiṣyamāṇe | naṅkhiṣyamāṇāḥ |
Vocative | naṅkhiṣyamāṇe | naṅkhiṣyamāṇe | naṅkhiṣyamāṇāḥ |
Accusative | naṅkhiṣyamāṇām | naṅkhiṣyamāṇe | naṅkhiṣyamāṇāḥ |
Instrumental | naṅkhiṣyamāṇayā | naṅkhiṣyamāṇābhyām | naṅkhiṣyamāṇābhiḥ |
Dative | naṅkhiṣyamāṇāyai | naṅkhiṣyamāṇābhyām | naṅkhiṣyamāṇābhyaḥ |
Ablative | naṅkhiṣyamāṇāyāḥ | naṅkhiṣyamāṇābhyām | naṅkhiṣyamāṇābhyaḥ |
Genitive | naṅkhiṣyamāṇāyāḥ | naṅkhiṣyamāṇayoḥ | naṅkhiṣyamāṇānām |
Locative | naṅkhiṣyamāṇāyām | naṅkhiṣyamāṇayoḥ | naṅkhiṣyamāṇāsu |