Declension table of ?naṅkhyamāna

Deva

NeuterSingularDualPlural
Nominativenaṅkhyamānam naṅkhyamāne naṅkhyamānāni
Vocativenaṅkhyamāna naṅkhyamāne naṅkhyamānāni
Accusativenaṅkhyamānam naṅkhyamāne naṅkhyamānāni
Instrumentalnaṅkhyamānena naṅkhyamānābhyām naṅkhyamānaiḥ
Dativenaṅkhyamānāya naṅkhyamānābhyām naṅkhyamānebhyaḥ
Ablativenaṅkhyamānāt naṅkhyamānābhyām naṅkhyamānebhyaḥ
Genitivenaṅkhyamānasya naṅkhyamānayoḥ naṅkhyamānānām
Locativenaṅkhyamāne naṅkhyamānayoḥ naṅkhyamāneṣu

Compound naṅkhyamāna -

Adverb -naṅkhyamānam -naṅkhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria