Declension table of ?naṅkhanīya

Deva

MasculineSingularDualPlural
Nominativenaṅkhanīyaḥ naṅkhanīyau naṅkhanīyāḥ
Vocativenaṅkhanīya naṅkhanīyau naṅkhanīyāḥ
Accusativenaṅkhanīyam naṅkhanīyau naṅkhanīyān
Instrumentalnaṅkhanīyena naṅkhanīyābhyām naṅkhanīyaiḥ naṅkhanīyebhiḥ
Dativenaṅkhanīyāya naṅkhanīyābhyām naṅkhanīyebhyaḥ
Ablativenaṅkhanīyāt naṅkhanīyābhyām naṅkhanīyebhyaḥ
Genitivenaṅkhanīyasya naṅkhanīyayoḥ naṅkhanīyānām
Locativenaṅkhanīye naṅkhanīyayoḥ naṅkhanīyeṣu

Compound naṅkhanīya -

Adverb -naṅkhanīyam -naṅkhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria