Declension table of ?nanaṅkhuṣī

Deva

FeminineSingularDualPlural
Nominativenanaṅkhuṣī nanaṅkhuṣyau nanaṅkhuṣyaḥ
Vocativenanaṅkhuṣi nanaṅkhuṣyau nanaṅkhuṣyaḥ
Accusativenanaṅkhuṣīm nanaṅkhuṣyau nanaṅkhuṣīḥ
Instrumentalnanaṅkhuṣyā nanaṅkhuṣībhyām nanaṅkhuṣībhiḥ
Dativenanaṅkhuṣyai nanaṅkhuṣībhyām nanaṅkhuṣībhyaḥ
Ablativenanaṅkhuṣyāḥ nanaṅkhuṣībhyām nanaṅkhuṣībhyaḥ
Genitivenanaṅkhuṣyāḥ nanaṅkhuṣyoḥ nanaṅkhuṣīṇām
Locativenanaṅkhuṣyām nanaṅkhuṣyoḥ nanaṅkhuṣīṣu

Compound nanaṅkhuṣi - nanaṅkhuṣī -

Adverb -nanaṅkhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria