Declension table of ?naṅkhita

Deva

MasculineSingularDualPlural
Nominativenaṅkhitaḥ naṅkhitau naṅkhitāḥ
Vocativenaṅkhita naṅkhitau naṅkhitāḥ
Accusativenaṅkhitam naṅkhitau naṅkhitān
Instrumentalnaṅkhitena naṅkhitābhyām naṅkhitaiḥ naṅkhitebhiḥ
Dativenaṅkhitāya naṅkhitābhyām naṅkhitebhyaḥ
Ablativenaṅkhitāt naṅkhitābhyām naṅkhitebhyaḥ
Genitivenaṅkhitasya naṅkhitayoḥ naṅkhitānām
Locativenaṅkhite naṅkhitayoḥ naṅkhiteṣu

Compound naṅkhita -

Adverb -naṅkhitam -naṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria