Declension table of ?naṅkhiṣyat

Deva

MasculineSingularDualPlural
Nominativenaṅkhiṣyan naṅkhiṣyantau naṅkhiṣyantaḥ
Vocativenaṅkhiṣyan naṅkhiṣyantau naṅkhiṣyantaḥ
Accusativenaṅkhiṣyantam naṅkhiṣyantau naṅkhiṣyataḥ
Instrumentalnaṅkhiṣyatā naṅkhiṣyadbhyām naṅkhiṣyadbhiḥ
Dativenaṅkhiṣyate naṅkhiṣyadbhyām naṅkhiṣyadbhyaḥ
Ablativenaṅkhiṣyataḥ naṅkhiṣyadbhyām naṅkhiṣyadbhyaḥ
Genitivenaṅkhiṣyataḥ naṅkhiṣyatoḥ naṅkhiṣyatām
Locativenaṅkhiṣyati naṅkhiṣyatoḥ naṅkhiṣyatsu

Compound naṅkhiṣyat -

Adverb -naṅkhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria