Declension table of ?naṅkhyamāna

Deva

MasculineSingularDualPlural
Nominativenaṅkhyamānaḥ naṅkhyamānau naṅkhyamānāḥ
Vocativenaṅkhyamāna naṅkhyamānau naṅkhyamānāḥ
Accusativenaṅkhyamānam naṅkhyamānau naṅkhyamānān
Instrumentalnaṅkhyamānena naṅkhyamānābhyām naṅkhyamānaiḥ naṅkhyamānebhiḥ
Dativenaṅkhyamānāya naṅkhyamānābhyām naṅkhyamānebhyaḥ
Ablativenaṅkhyamānāt naṅkhyamānābhyām naṅkhyamānebhyaḥ
Genitivenaṅkhyamānasya naṅkhyamānayoḥ naṅkhyamānānām
Locativenaṅkhyamāne naṅkhyamānayoḥ naṅkhyamāneṣu

Compound naṅkhyamāna -

Adverb -naṅkhyamānam -naṅkhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria