Declension table of ?naṅkhitavat

Deva

MasculineSingularDualPlural
Nominativenaṅkhitavān naṅkhitavantau naṅkhitavantaḥ
Vocativenaṅkhitavan naṅkhitavantau naṅkhitavantaḥ
Accusativenaṅkhitavantam naṅkhitavantau naṅkhitavataḥ
Instrumentalnaṅkhitavatā naṅkhitavadbhyām naṅkhitavadbhiḥ
Dativenaṅkhitavate naṅkhitavadbhyām naṅkhitavadbhyaḥ
Ablativenaṅkhitavataḥ naṅkhitavadbhyām naṅkhitavadbhyaḥ
Genitivenaṅkhitavataḥ naṅkhitavatoḥ naṅkhitavatām
Locativenaṅkhitavati naṅkhitavatoḥ naṅkhitavatsu

Compound naṅkhitavat -

Adverb -naṅkhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria