तिङन्तावली ?नङ्ख्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनङ्ख्यति नङ्ख्यतः नङ्ख्यन्ति
मध्यमनङ्ख्यसि नङ्ख्यथः नङ्ख्यथ
उत्तमनङ्ख्यामि नङ्ख्यावः नङ्ख्यामः


आत्मनेपदेएकद्विबहु
प्रथमनङ्ख्यते नङ्ख्येते नङ्ख्यन्ते
मध्यमनङ्ख्यसे नङ्ख्येथे नङ्ख्यध्वे
उत्तमनङ्ख्ये नङ्ख्यावहे नङ्ख्यामहे


कर्मणिएकद्विबहु
प्रथमनङ्ख्यते नङ्ख्येते नङ्ख्यन्ते
मध्यमनङ्ख्यसे नङ्ख्येथे नङ्ख्यध्वे
उत्तमनङ्ख्ये नङ्ख्यावहे नङ्ख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनङ्ख्यत् अनङ्ख्यताम् अनङ्ख्यन्
मध्यमअनङ्ख्यः अनङ्ख्यतम् अनङ्ख्यत
उत्तमअनङ्ख्यम् अनङ्ख्याव अनङ्ख्याम


आत्मनेपदेएकद्विबहु
प्रथमअनङ्ख्यत अनङ्ख्येताम् अनङ्ख्यन्त
मध्यमअनङ्ख्यथाः अनङ्ख्येथाम् अनङ्ख्यध्वम्
उत्तमअनङ्ख्ये अनङ्ख्यावहि अनङ्ख्यामहि


कर्मणिएकद्विबहु
प्रथमअनङ्ख्यत अनङ्ख्येताम् अनङ्ख्यन्त
मध्यमअनङ्ख्यथाः अनङ्ख्येथाम् अनङ्ख्यध्वम्
उत्तमअनङ्ख्ये अनङ्ख्यावहि अनङ्ख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनङ्ख्येत् नङ्ख्येताम् नङ्ख्येयुः
मध्यमनङ्ख्येः नङ्ख्येतम् नङ्ख्येत
उत्तमनङ्ख्येयम् नङ्ख्येव नङ्ख्येम


आत्मनेपदेएकद्विबहु
प्रथमनङ्ख्येत नङ्ख्येयाताम् नङ्ख्येरन्
मध्यमनङ्ख्येथाः नङ्ख्येयाथाम् नङ्ख्येध्वम्
उत्तमनङ्ख्येय नङ्ख्येवहि नङ्ख्येमहि


कर्मणिएकद्विबहु
प्रथमनङ्ख्येत नङ्ख्येयाताम् नङ्ख्येरन्
मध्यमनङ्ख्येथाः नङ्ख्येयाथाम् नङ्ख्येध्वम्
उत्तमनङ्ख्येय नङ्ख्येवहि नङ्ख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनङ्ख्यतु नङ्ख्यताम् नङ्ख्यन्तु
मध्यमनङ्ख्य नङ्ख्यतम् नङ्ख्यत
उत्तमनङ्ख्यानि नङ्ख्याव नङ्ख्याम


आत्मनेपदेएकद्विबहु
प्रथमनङ्ख्यताम् नङ्ख्येताम् नङ्ख्यन्ताम्
मध्यमनङ्ख्यस्व नङ्ख्येथाम् नङ्ख्यध्वम्
उत्तमनङ्ख्यै नङ्ख्यावहै नङ्ख्यामहै


कर्मणिएकद्विबहु
प्रथमनङ्ख्यताम् नङ्ख्येताम् नङ्ख्यन्ताम्
मध्यमनङ्ख्यस्व नङ्ख्येथाम् नङ्ख्यध्वम्
उत्तमनङ्ख्यै नङ्ख्यावहै नङ्ख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनङ्खिष्यति नङ्खिष्यतः नङ्खिष्यन्ति
मध्यमनङ्खिष्यसि नङ्खिष्यथः नङ्खिष्यथ
उत्तमनङ्खिष्यामि नङ्खिष्यावः नङ्खिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनङ्खिष्यते नङ्खिष्येते नङ्खिष्यन्ते
मध्यमनङ्खिष्यसे नङ्खिष्येथे नङ्खिष्यध्वे
उत्तमनङ्खिष्ये नङ्खिष्यावहे नङ्खिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनङ्खिता नङ्खितारौ नङ्खितारः
मध्यमनङ्खितासि नङ्खितास्थः नङ्खितास्थ
उत्तमनङ्खितास्मि नङ्खितास्वः नङ्खितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननङ्ख ननङ्खतुः ननङ्खुः
मध्यमननङ्खिथ ननङ्खथुः ननङ्ख
उत्तमननङ्ख ननङ्खिव ननङ्खिम


आत्मनेपदेएकद्विबहु
प्रथमननङ्खे ननङ्खाते ननङ्खिरे
मध्यमननङ्खिषे ननङ्खाथे ननङ्खिध्वे
उत्तमननङ्खे ननङ्खिवहे ननङ्खिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनङ्ख्यात् नङ्ख्यास्ताम् नङ्ख्यासुः
मध्यमनङ्ख्याः नङ्ख्यास्तम् नङ्ख्यास्त
उत्तमनङ्ख्यासम् नङ्ख्यास्व नङ्ख्यास्म

कृदन्त

क्त
नङ्खित m. n. नङ्खिता f.

क्तवतु
नङ्खितवत् m. n. नङ्खितवती f.

शतृ
नङ्ख्यत् m. n. नङ्ख्यन्ती f.

शानच्
नङ्ख्यमान m. n. नङ्ख्यमाना f.

शानच् कर्मणि
नङ्ख्यमान m. n. नङ्ख्यमाना f.

लुडादेश पर
नङ्खिष्यत् m. n. नङ्खिष्यन्ती f.

लुडादेश आत्म
नङ्खिष्यमाण m. n. नङ्खिष्यमाणा f.

तव्य
नङ्खितव्य m. n. नङ्खितव्या f.

यत्
नङ्ख्य m. n. नङ्ख्या f.

अनीयर्
नङ्खनीय m. n. नङ्खनीया f.

लिडादेश पर
ननङ्ख्वस् m. n. ननङ्खुषी f.

लिडादेश आत्म
ननङ्खान m. n. ननङ्खाना f.

अव्यय

तुमुन्
नङ्खितुम्

क्त्वा
नङ्खित्वा

ल्यप्
॰नङ्ख्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria